Prayers
Jaya Radha Madhava
Mangalacharana Prayers
oṁ namo bhagavate vāsudevāya
oṁ namo bhagavate vāsudevāya
oṁ namo bhagavate vāsudevāya
nārāyaṇaṁ namaskṛtya naraṁ caiva narottamam
devīṁ sarasvatīṁ vyāsaṁ tato jayam udīrayet
naṣṭa-prāyeṣv abhadreṣu nityaṁ bhāgavata-sevayā
bhagavaty uttama-śloke bhaktir bhavati naiṣṭhikī
kṛṣṇāya vāsudevāya devakī-nandanāya ca
nanda-gopa-kumārāya govindāya namo namaḥ
oḿ ajñāna-timirāndhasya jñānāñjana-śalākayā
cakṣur unmīlitaḿ yena tasmai śrī-gurave namaḥ
śrī-caitanya-mano-'bhīṣṭaḿ sthāpitaḿ yena bhū-tale
svayaḿ rūpaḥ kadā mahyaḿ dadāti sva-padāntikam
vande 'haḿ śrī-guroḥ śrī-yuta-pada-kamalaḿ śrī-gurun vaiṣṇavāḿś ca
śrī-rūpaḿ sāgrajātaḿ saha-gaṇa-raghunāthānvitaḿ taḿ sa jīvam
sādvaitaḿ sāvadhūtaḿ parijana-sahitaḿ kṛṣṇa-caitanya-devaḿ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā- śrī-viśākhānvitāḿś ca
nama oḿ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale
śrīmate bhaktivedānta-svāmin iti nāmine
namas te sārasvate deve gaura-vāṇī-pracāriṇe
nirviśeṣa-śūnyavādi-pāścātya-deśa-tāriṇe
namo mahā-vadānyāya kṛṣṇa-prema-pradāya te
kṛṣṇāya kṛṣṇa-caitanya-nāmne gaura-tviṣe namaḥ
he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate
gopeśa gopikā-kānta rādhā-kānta namo 'stu te
tapta-kāñcana-gaurāńgi rādhe vṛndāvaneśvari
vṛṣabhānu-sute devī praṇamāmi hari-priye
vāñchā-kalpatarubhyaś ca kṛpā-sindhubhya eva ca
patitānāḿ pāvanebhyo vaiṣṇavebhyo namo namaḥ
(jaya) śrī-kṛṣṇa-caitanya prabhu nityānanda
śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda
HARE KṚṢṆA HARE KṚṢṆA
KṚṢṆA KṚṢṆA HARE HARE
HARE RĀMA HARE RĀMA
RĀMA RĀMA HARE HARE
Prayers before honoring Prasadam
mahā-prasāde govinde
nāma-brahmaṇi vaiṣṇave
svalpa-puṇyavatāḿ rājan
viśvāso naiva jāyate
śarīra abidyā-jāl, joḍendriya tāhe kāl,
jīve phele viṣaya-sāgore
tā'ra madhye jihwā ati, lobhamoy sudurmati,
tā'ke jetā kaṭhina saḿsāre
kṛṣṇa boro doyāmoy, koribāre jihwā jay,
swa-prasād-anna dilo bhāi
sei annāmṛta pāo, rādhā-kṛṣṇa-guṇa gāo,
preme ḍāko caitanya-nitāi
No Comments