Skip to main content

Prayers

Jaya Radha Madhava

Mangalacharana Prayers

oṁ namo bhagavate vāsudevāya 
oṁ namo bhagavate vāsudevāya 
oṁ namo bhagavate vāsudevāya 

nārāyaṇaṁ namaskṛtya naraṁ caiva narottamam
devīṁ sarasvatīṁ vyāsaṁ tato jayam udīrayet 

naṣṭa-prāyeṣv abhadreṣu nityaṁ bhāgavata-sevayā
bhagavaty uttama-śloke bhaktir bhavati naiṣṭhikī 

kṛṣṇāya vāsudevāya devakī-nandanāya ca
nanda-gopa-kumārāya govindāya namo namaḥ 

oḿ ajñāna-timirāndhasya jñānāñjana-śalākayā
cakṣur unmīlitaḿ yena tasmai śrī-gurave namaḥ 

śrī-caitanya-mano-'bhīṣṭaḿ sthāpitaḿ yena bhū-tale
svayaḿ rūpaḥ kadā mahyaḿ dadāti sva-padāntikam  

vande 'haḿ śrī-guroḥ śrī-yuta-pada-kamalaḿ śrī-gurun vaiṣṇavāḿś ca
śrī-rūpaḿ sāgrajātaḿ saha-gaṇa-raghunāthānvitaḿ taḿ sa jīvam
sādvaitaḿ sāvadhūtaḿ parijana-sahitaḿ kṛṣṇa-caitanya-devaḿ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā- śrī-viśākhānvitāḿś ca 

nama oḿ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale
śrīmate bhaktivedānta-svāmin iti nāmine  
namas te sārasvate deve gaura-vāṇī-pracāriṇe
nirviśeṣa-śūnyavādi-pāścātya-deśa-tāriṇe 

namo mahā-vadānyāya kṛṣṇa-prema-pradāya te
kṛṣṇāya kṛṣṇa-caitanya-nāmne gaura-tviṣe namaḥ

he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate
gopeśa gopikā-kānta rādhā-kānta namo 'stu te 

tapta-kāñcana-gaurāńgi rādhe vṛndāvaneśvari
vṛṣabhānu-sute devī praṇamāmi hari-priye 

vāñchā-kalpatarubhyaś ca kṛpā-sindhubhya eva ca
patitānāḿ pāvanebhyo vaiṣṇavebhyo namo namaḥ 

(jaya) śrī-kṛṣṇa-caitanya prabhu nityānanda 
śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda

HARE KṚṢṆA HARE KṚṢṆA  
KṚṢṆA KṚṢṆA HARE HARE 
HARE RĀMA HARE RĀMA    
RĀMA RĀMA HARE HARE

Prayers before honoring Prasadam

mahā-prasāde govinde
nāma-brahmaṇi vaiṣṇave
svalpa-puṇyavatāḿ rājan
viśvāso naiva jāyate

śarīra abidyā-jāl, joḍendriya tāhe kāl,
jīve phele viṣaya-sāgore
tā'ra madhye jihwā ati, lobhamoy sudurmati,
tā'ke jetā kaṭhina saḿsāre

kṛṣṇa boro doyāmoy, koribāre jihwā jay,
swa-prasād-anna dilo bhāi
sei annāmṛta pāo, rādhā-kṛṣṇa-guṇa gāo,
preme ḍāko caitanya-nitāi